क्षारागद.

अर्कांकोलाग्निकाश्वांतकघननिचुलप्रग्रहाश्मंतकानां ।
श्लेष्मातक्यामलक्यार्जुननृपकटुकश्रीकपित्थस्नुहीनाम् ॥
घोंटागोपापमार्गामृतसितबृहती कंटकारी शमीना--।
मास्फोतापाटलीसिंधुकतरुचिरिबिल्वारिमेदद्रुमाणाम् ॥ १४१ ॥
गोजीसर्जोरुभूर्जासनतरुतिलकप्लक्षसोमांघ्रिकाणां ।
टुंटूकाशोककाश्मर्यमरतरुशिरीषोग्रशिग्रुद्वयानाम् ॥
उष्णीकारंजकारुष्करवरसरलोद्यत्पलाशद्वयानाम् ।
नक्ताहानां च भस्माखिलमिह विपचेत् षड्गुणैर्मूत्रभागैः ॥ १४२ ॥
522
तन्मूत्राशुद्धशुक्लाम्बरपरिगलितं क्षारकल्पेन पक्त्वा ।
तस्मिन् दद्यादिमानि त्रिकटुकरजनीकुष्ठमंजिष्ठकोग्रा--॥
वेगागारोत्थधूमं तगररुचकहिंगूनि संचूर्ण्य वस्त्रैः ।
श्लक्ष्णं चूर्णं च साक्षान्निखिलविषहरं सर्वथैतत्प्रयुक्तम् ॥ १४३ ॥

भावार्थः--The Hindi commentary was not digitized.