दंतकाष्ठ, अवलेख, मुखवास व लेपगतविषलक्षण.

विषयुतदंतकाष्ठमविशीर्णविकूर्चयुतं ।
भवति ततो मुखश्वयथुरुग्रविपाकरुजः ॥
तदिव तदावलेखमुखवासगणेऽपि नृणां ।
स्फुटितमसूरिकाप्रभृतिरप्यनुलेपनतः ॥ १४ ॥

भावार्थः--The Hindi commentary was not digitized.