486
अवदरणातिशोफबहुपादगुरुत्वरुजा ।
विषयुतपादुकाद्यपकृताश्च भवेयुः ॥ १६ ॥

भावार्थः--The Hindi commentary was not digitized.

वाहननस्यधूपगतविषलक्षण.

गजतुरगोष्ट्रपृष्ठगतदुष्टविषेण तदा--।
ननकफसंस्रवश्च निजधातुरिहोरुयुगे ?
गुदवृषणध्वजेषु पिटकाश्वयथुप्रभवो ।
विवरमुखेषु नस्यवरधूपविषेऽस्रगतिः ॥ १७ ॥

भावार्थः--The Hindi commentary was not digitized.

अंजनाभरणगतविषलक्षण.

विकृतिरथेंद्रियेषु परितापनमश्रुगति--।
र्विषवहुलांजनेन भवति प्रबलांध्यमपि ॥
विषनिहतप्रभाणि न विभांत्यखिलाभरणा--।
न्यतिविदहन्त्यरूंष्यपि भवंति तदाश्रयतः ॥ १८ ॥

भावार्थः--The Hindi commentary was not digitized.

69
  1. इद्रियोंमें विकृति नस्य व धूमप्रयोग से होती है । क्यों कि अंजन के प्रयोगसे केवल आंखोमें विकार उत्पन्न होता है अन्य इंद्रियो में नहीं । ग्रंथांतर में भी लिखा है ।

    नस्यधूमगते लिंगमिंद्रियाणां तु वैकृतम् ।