488

भावार्थः--The Hindi commentary was not digitized.

विषघ्न घृत.

समधुकशर्करातिविषसहितेंद्रलता ।
त्रिकटुकचूर्णसंस्कृतघृतं प्रविलिह्य पुनः ॥
नृपतिरशंकया स गरमप्यभिनीतमरं ।
सरसरसान्नपानमवगृह्य सुखी भवति ॥ २२ ॥

भावार्थः--The Hindi commentary was not digitized.

विषभेदलक्षणवर्णन प्रतिज्ञा

अथ विषभेदलक्षणचिकित्सितमप्याखिलं ।
विविधबिकल्पजालमुपसंहृतमागमतः ॥
सुविदितवस्तुविस्तरमिहाल्पवचोविभवैः ।
कतिपयसत्पथैर्निगदितं प्रवदामि विदाम् ॥ २३ ॥

भावार्थः--The Hindi commentary was not digitized.