धातुविषजन्य लक्षण.

हृदयविदाहमोहमुखशोषणमत्र भवे--।
दधिकृतधातुजेषु निखिलेषु विषेषु नृणां ॥
अथ कथितानि तानि विषमाणि विषाणि ।
पुरुषमकाल एव सहसा क्षपयंति भृशं ॥ ३४ ॥

भावार्थः--The Hindi commentary was not digitized.

493