494

भावार्थः--The Hindi commentary was not digitized.

मूलकपुडंरीकविषजन्यलक्षण.

मूलकेन वमनाधिकहिक्का गात्रमोक्षविषमेक्षणता स्यात् ।
रक्तलोचनमहोदरता तत् पुण्डरीकविषमातिविषेण ॥ ४१ ॥

भावार्थः--The Hindi commentary was not digitized.

महाविषसांभाविषजन्यलक्षण.

ग्रंथिजन्महृदयेप्यतिशूलं संभवेदिह महाविषदोषात् ।
संभयात्र बहुसादनजंघोरूदराद्यधिकशोफविवृद्धिः ॥ ४२ ॥

भावार्थः--The Hindi commentary was not digitized.

स्तंभितातिगुरुकंपितगात्रो मुस्तया हततनुर्मनुजस्स्यात् ।
भ्रामतः श्वसिति मुह्यति ना हालाहलेन विगताखिलचेष्टैः ॥ ४३ ॥

भावार्थः--The Hindi commentary was not digitized.

पालकवैराटविषजन्यलक्षण.

दुर्वलात्मगलरुद्धमरुद्वाक्संगवानिह भवेदिति पाला--।
केन तद्वदतिदुःखतनुर्वैराटकेन हृतविहलदृष्टिः ॥ ४४ ॥

भावार्थः--The Hindi commentary was not digitized.