राजा के रक्षणार्थ वैद्य.
नृपतिरशेषमंत्रविषतंत्रविदं भिषजं ।
कुलजमलोलुपं कुशलमुत्तमधर्मधनं ॥
चतुरुपधा विशुद्धमधिकं धनबंधुयुतं ।
विधिवदमुं विधाय परिरक्षितुमात्मतनुम् ॥ २ ॥
भावार्थः--The Hindi commentary was not digitized.
481