शंख, आवर्त, उत्क्षपेक, स्थपनी सीमंतमर्मलक्षण.

भ्रूपुच्छोपर्यनुगतललाटानुकर्णे तु शंखौ--।
ताभ्यां सद्यो मरणमथ मर्मभ्रुवोरूर्ध्वभागे ॥
आवर्ताख्यावमलनयनध्वंसिनौ दृष्टयुपघ्ना--।
व्युत्क्षेपावप्युपरि च तयोरेव केशांतजातौ ॥ ६९ ॥
जीवेत्तत्र क्षतवति सशल्येऽथवा पाकपाता--।
भ्द्रूमध्ये तत्तदिव विदितं स्यात् स्थपन्येकमर्म ॥
पंचान्ये च प्रविदितमहासंधयश्चोत्तमांगे ।
सीमंताख्यो मरणमपि दुश्चित्तनाशोन्मदैश्च ॥ ७० ॥
550

भावार्थः--The Hindi commentary was not digitized.