526
त्वक्च्छिरोऽस्थिसंधिधमनीजठरादिकर्मनिर्मल--।
स्नायुयुताष्टभेदनिजवासगणाः कथिता रुजामिह ॥ ३ ॥

भावार्थः--The Hindi commentary was not digitized.

साठप्रकार के उषक्रम व चतुर्बिधकर्म.

सर्वचिकित्सितान्यपि च षष्टिविकल्पविकल्पिता--।
नि क्रमतो ब्रवीमि तनुशोषणलेपनतन्निषेचना--॥
भ्यंगशरीरतापननिषंधनलेखनदारणांग वि--।
म्लाषननस्यपानकबलग्रहवेधनसीवनान्यपि ॥ ४ ॥
स्नेहनभेदनैषणपदाहरणास्रविमोक्षणांगसं--।
पीडनशोणितस्थितकषायसुकल्कघृतादितैलनि--॥
र्वापणमंत्रवर्तिवमनातिविरेचनचूर्णसव्रणो ।
ध्दूपरसक्रियासमवसादनस्रोद्धतसादनादपि ॥ ५ ॥
छेदनसोपनाहामिथुनाज्यबिषध्नशिरोविरेचनो--।
त्पत्रसुदानदारुणमृदूकरणाग्नियुतातिकृष्णक--॥
र्मोत्तरवस्तिविषघ्नसुबृंहणोग्रसक्षारसित ।
क्रिमिघ्नकरणान्नयुताधिकरक्षाणान्यपि ॥ ६ ॥
तेषु कषायवर्तिघृततैलसुकल्करसक्रियाविचू--।
र्णनान्यपि सप्तधैब बहुशोधनरोपणतश्चतुर्दश--॥
षष्टिरुपक्रमास्तदिह कर्म चतुर्विधमग्निशस्त्रस--।
क्षारमहौषधैरखिलरोगगणप्रशमाय भाषितं ॥ ७ ॥

भावार्थः--The Hindi commentary was not digitized.