अष्टांगोंके प्रतिपादक पृथक् २ आचार्यों के शुभनाम.
शालाक्यं पूज्यपादप्रकटितमधिकं शल्यतंत्रं च पात्र--।
स्वामिप्रोक्तं विषोग्रग्रहशमनविधिः सिद्धसेनैः प्रसिद्धैः ॥
काये या सा चिकित्सा दशरथगुरुभिर्मेघनादैः शिशूनां ।
वैद्यं वृष्यं च दिव्यामृतमपि कथितं सिंह२नादैर्मुनींद्रैः ॥ ८५ ॥
भावार्थः--The Hindi commentary was not digitized.
78 555-
सिंहसेनै इति क पुस्तके ।
↩