555

अष्टांग के प्रातिपादक स्वामी समंतभद्र.

अष्टांगमप्यखिलमत्र समंतभद्रैः प्रोक्तं सविस्तरवचोविभवैर्विशेषात् ।
संक्षेपतो निगदितं तदिहात्मशक्त्या कल्याणकारकमशेषपदार्थयुक्तम् ॥

भावार्थः--The Hindi commentary was not digitized.

ग्रंथनिर्माणका स्थान.

वेंगीषत्रिकलिंगदेशजननप्रस्तुत्य सानूत्कट ।
प्रोद्यद्वृक्षलताविताननिरते सिद्धैस्सविद्याधरैः ॥
सर्वैर्मंदरकन्दरोपमगुहाचैत्यालयालंकृते ।
रम्ये रामगिरौ मया विरचितं शास्त्रं हितं प्राणिनाम् ॥ ८७ ॥

भावार्थः--The Hindi commentary was not digitized.

ग्रंथकर्ताका उद्देश.

न चात्मयशसे विनोदननिमित्ततो वापि स--।
त्कवित्वनिजगर्वतो न च जनानुरागाशया--॥
त्कृतं प्रथितशास्त्रमेतदुरुजैनसिद्धांतमि--।
त्यहर्निशमनुस्मराम्यखिलकर्मनिर्मूलनम् ॥ ८८ ॥

भावार्थः--The Hindi commentary was not digitized.