529

भावार्थः--The Hindi commentary was not digitized.

भोजन के बारह भेद.

शीत व उष्णलक्षण.

दाहतृषातिसोष्णमदमद्यहतानतिरक्तपित्तिनः ।
स्त्रीव्यसनातिमूर्च्छनपरानपि शीतलभोजनैर्भृशम् ॥
पीतघृतान्विरेचिततनूननिलातिबलासरोगिणः ।
क्लिन्नमलान्नरानधिकमुष्णतरैः समुपाचरेत्सदा ॥ १२ ॥

भावार्थः--The Hindi commentary was not digitized.

स्निग्ध, रूक्ष, भीजन.

वातकृतामयानतिविरूक्षतनूनधिकव्यवायिनः ।
क्लेशपरान्विशेषबहुभक्षणभोजनपानकादिभिः ॥
स्नेहयुतैः कफःप्रबलतुंदिलमेहिमहातिमेदसो ।
रूक्षतरैर्निरंतरमरं पुरुषानशनैः समाचरेत् ॥ १३ ॥

भावार्थः--The Hindi commentary was not digitized.