स्नेहपाकविधि.

द्रव्याच्चतुर्गुणांभसि विपक्वकषायविशेष--।
पादशेषिततदर्धदुग्धसहिते च तदर्धघृते घृतस्य ॥
पादौषधकल्कयुक्तमखिलं परिपाच्य घृतावशेषितं ।
तद्वरपूज्यपादकथितं तिलजादिविपाकलक्षणम् ॥ २४ ॥

भावार्थः--The Hindi commentary was not digitized.