स्नेहपाकका त्रिविधभेद.

प्रोक्तघृतादिषु प्रविहिताखिलपाकविधिर्विशेषिते--।
ष्वेषु समस्तसूरिमतभेदविकल्पकृतः प्रशस्यते ॥
पाकमिह त्रिधा प्रकटयंति मृदुं वरचिक्कणं खरा--।
द्यु+उबलचिक्कणं च निजनामगुणैरपि शास्त्रवेदिनः ॥ २५ ॥

भावार्थः--The Hindi commentary was not digitized.