540 
शुभस्वप्न.
षंचगुरून्गुरून्नरपतीन्वरषोडशजैनसंभव--।
स्वप्नगणान्जिनेंद्रभवनानि मनोहरमित्रबांधवान् ॥
                                                                नदीसमुद्रजलसंतरणोन्नतशैलवाजिसद्वारणा--।
रोहणान्यपि च सौख्यकराण्यधिपश्यतां नृणाम् ॥ ३७ ॥
                                                                भावार्थः--The Hindi commentary was not digitized.
अन्य प्रकार के अरिष्टलक्षण.
मर्म उपद्रवान्वितमहामयपीडितमुग्रमर्मरो--।
गव्यथितांगयष्टिमथवा तमतीतसमस्तवेदनम् ॥
                                                                त्यक्तनिजस्वभावमसितद्विजतद्रसनोष्ठनिष्ठुरं ।
स्तब्धनिमग्नरक्तविषमेक्षणमुद्गतलोचनं त्यजेत् ॥ ३८ ॥
                                                                भावार्थः--The Hindi commentary was not digitized.
पश्यति सर्वमेव विकृताकृतिमार्तविशेषशद्बजातिं ।
विकृतिं श्रुणोति विकृतिं परिजिघ्रति गंधमन्यतः ॥
                                                                सर्वरसानपि स्वयमपेतरसो विरसान्ब्रवीति यः ।
स्पर्शमरं न वेत्ति विलपत्यबलस्तमपि त्यजेद्भिषक् ॥ ३९ ॥