540

शुभस्वप्न.

षंचगुरून्गुरून्नरपतीन्वरषोडशजैनसंभव--।
स्वप्नगणान्जिनेंद्रभवनानि मनोहरमित्रबांधवान् ॥
नदीसमुद्रजलसंतरणोन्नतशैलवाजिसद्वारणा--।
रोहणान्यपि च सौख्यकराण्यधिपश्यतां नृणाम् ॥ ३७ ॥

भावार्थः--The Hindi commentary was not digitized.

अन्य प्रकार के अरिष्टलक्षण.

मर्म उपद्रवान्वितमहामयपीडितमुग्रमर्मरो--।
गव्यथितांगयष्टिमथवा तमतीतसमस्तवेदनम् ॥
त्यक्तनिजस्वभावमसितद्विजतद्रसनोष्ठनिष्ठुरं ।
स्तब्धनिमग्नरक्तविषमेक्षणमुद्गतलोचनं त्यजेत् ॥ ३८ ॥

भावार्थः--The Hindi commentary was not digitized.

पश्यति सर्वमेव विकृताकृतिमार्तविशेषशद्बजातिं ।
विकृतिं श्रुणोति विकृतिं परिजिघ्रति गंधमन्यतः ॥
सर्वरसानपि स्वयमपेतरसो विरसान्ब्रवीति यः ।
स्पर्शमरं न वेत्ति विलपत्यबलस्तमपि त्यजेद्भिषक् ॥ ३९ ॥