कूर्चकूर्च शिरगुन्फ मर्म.

मध्यात्पादस्योभयत्रोपरिष्टात् ।
कूर्चो नाम्नात्र क्षते तद्भ्रमः स्यात् ॥
गुल्फाधस्तात्कूर्चशीर्षोतिदुःखं ।
शोफो गुल्फे स्तब्धसुप्तिस्वरुक्च ॥ ५० ॥

भावार्थः--The Hindi commentary was not digitized.