शल्याहरणविधि.

आहार्येषु विचार्य यंत्रितनरस्याहारयेच्छल्यमा--।
लोक्यं कंकमुखादिभिस्त्वविदितं शल्यं समाज्ञापय ॥
हस्त्यश्वोष्ट्ररथादिवाहनगणानारोप्य संवाहये--।
च्छीघ्रं यत्र रुजा भवेदतितरां तत्रैव शल्यं हरेत् ॥ ५४ ॥

भावार्थः--The Hindi commentary was not digitized.