शिराव्यधविधि.

स्निग्धस्विन्नमिहातुरं सुविहितं योग्यक्रियायंत्रितम् ।
ज्ञात्वा तस्य सिरां तदा तदुचितं शस्त्रं गृहीत्वा स्फुटम् ॥
विध्वासृक्परिमोक्षयेदतितरां धारानिपातक्रमात् ।
अल्पं यत्रमपोह्य बंधनबलात्संस्तंभयेच्छोणितम् ॥ ५८ ॥

भावार्थः--The Hindi commentary was not digitized.