दग्धव्रणचिकित्सा
स्निग्धं रूक्षमपि प्रपद्य दहनश्शीघ्रं दहत्यद्भुतं ।
तत्रैवाधिकवेदनाविविधविस्फोटादयः स्युस्सदा ॥
ज्ञात्वा स्पृष्टमिहाग्निना तु सहसा तेनैव संतापनं ।
सोष्णैरुष्णगुणौषधैरिह मुहुः सम्यक्प्रदेहः शुभः ॥ २७ ॥
भावार्थः--The Hindi commentary was not digitized.
-
इसे ग्रंथांतर में प्लुष्ट शब्द से उल्लेख किया है ।
↩