पुंडरीकमुखीसावरिकालक्षण.

या रक्तांबुजसन्निभोदरमुखी मुद्गोपमा पृष्ठतः ।
सैव स्यादिह पुण्डरीकवदना नाम्ना स्वरूपेण च ॥
या अष्टादशभिस्तथांगुलिभिरित्येवायता संमिता ।
श्यामा सावरिकेति विश्रुतगुणा सा स्यात्तिरश्चामिह ॥ ४२ ॥

भावार्थः--The Hindi commentary was not digitized.

84 575
  1. पृष्ठे स्निग्धमुद्रवर्णा कपिला ग्रंन्थांतरे