जलौकप्रयोग.

यस्स्यादस्रविमोक्षसाध्यविविधव्याध्यातुरस्तं मिषक् ।
संवीक्ष्योपनिवेश्य शीतसमये शीतद्रवाहारिणः ॥
576
तस्यांगं परिरूक्ष्य यत्र च रुजा मृद्गोमयैश्चूर्णितैः ।
पिष्टैर्वातिहिमांबुधौ तमसकृत् पश्चाज्जलूका अपि ॥ ४५ ॥
वाम्या सद्रजनीसुसर्षपवचाकल्केः क्रमात्सांबुभिः ।
धौताः शुद्धजलैश्च मुद्गकृतकल्कांबुप्रतिक्रीडिताः ॥
पश्चादार्द्रसुसूक्ष्मवस्त्रशकलेनागृह्य संग्राहये--।
द्रोगास्तन्नवनीतलेपितपदे शस्त्रक्षते वा पुनः ॥ ४६ ॥

भावार्थः--The Hindi commentary was not digitized.