रक्तचूसने के बाद करने की क्रिया

विस्रावैर्विहरेदसृक्सदहनैः तुंबीफलैः सद्विषा--।
णैर्वा चूषणको विदावरजलूका स्यात्स्वयंग्राहिका ॥
पीत्वा तां पतितां च शोणितमतः संकुडिकेना?शुसं--।
लिप्तं सैंधवतैललेपितमुखीमापीडयेद्वामयेत् ॥ ४७ ॥

भावार्थः--The Hindi commentary was not digitized.

577