संशोधन में पंद्रहप्रकार की व्यापत्ति.

प्रोक्ते सद्वमने विरेचनविधौ पंचादशः व्यापदः ।
स्युस्तासामिह लक्षणं प्रतिविधानं च प्रवक्ष्यामहे ॥
ऊर्ध्वाधोगमनं विरेकवमनव्यापच्च शेषौषधै--।
स्तज्जीर्णौषधतोऽल्पदोषहरणं वातातिशूलोद्भवः ॥ ५३ ॥
जीवादानमंयोगमित्यतितरां योगः परिस्राव इ--।
त्यन्या या परिवर्तिका हृदयसंचारो विबंधस्तथा ॥
601
यच्चाध्मानमतिप्रवाहणमिति व्यापच्च तासां यथा--।
संख्यं लक्षणतच्चिकित्सितमतो वक्ष्यामि संक्षेपतः ॥ ५४ ॥

भावार्थः--The Hindi commentary was not digitized.