जीवादान, आध्मान, परिकर्तिका लक्षण व उनकी चिकित्सा.

जीवादानमसृक्प्रवृत्तिरिति तं ज्ञात्वातिशीतक्रियां ।
शीतान्येव च भेषजानि सततं संधानकान्याचरेत् ॥
यच्चाजीर्णवशान्मरुत्प्रबलतो रौक्ष्यं च पीतौषधं ।
तच्चाध्मापयतीह वातमलम्त्रात्यंतसंरोधकृत् ॥ ७६ ॥
609
यस्मिन्बस्तिगुदेऽतितोदमपि तं स्नेह्यातिसंस्वेदयन् ।
नाना ह्यौषधवर्तिमग्निकरसद्बस्तिं च संयोजयेत् ॥
क्षीणेनाल्पतराग्निनातिमृदुकोष्ठेनातिरूक्षौषधं ।
पीतं पित्तयुतानिलं च सहसा सन्दूष्य संपादयेत् ॥ ७७ ॥
अत्युग्रां परिकर्तिकामपि ततः संतापसंवर्तनं ।
कुक्षौ मूत्रपुरीषरोधनमतो भक्तारुचिर्जायते ॥
तं तैलाज्ययुतेन यष्ठिमधुकक्षीरेण चास्थापयेत् ।
क्षीराज्यैरनुवासयेदनुदिनं क्षीरेण संभोजयेत् ॥ ७८ ॥

भावार्थः--The Hindi commentary was not digitized.