614

अवसन्नव्यापच्चिकित्सा.

इहावसन्ने त्वधिकं ह्यधोमुखं । पतद्रवं चाशु दहत्यथाशयम् ।
पयः पयोवृक्षकषायष्टिकै--। र्निंरूहयेदप्यनुवासयेद्घृतम् ॥ ९२ ॥

भावार्थः--The Hindi commentary was not digitized.

नेत्रदोषजव्यापत्ति व उसकी चिकित्सा.

तथैव तिर्यक्प्रणिधानदोषतो । द्रवं न गच्छेदृजुसंप्रयोजयेत् ॥
अतीव च स्थूलमिहातिकर्कशं । रुजाकरं स्यादभिघातकृत्ततः ॥ ९३ ॥
सुभिन्ननेत्रेऽप्यनुसंन्नकर्णिके । द्रवं स्रवेत्तच्च विवर्जयेद्भिषक् ॥
प्रवेशनाद्यत्प्रतिदीर्घिका सती । गुदे क्षते स्रावयतीह शोणितम् ॥ ९४ ॥
अतिप्रवृत्तेऽसृजि शोणिताधिका--। प्रवृत्तिनिर्वृत्तिविधिर्विधीयते ।
सुसूक्ष्मदुश्चिद्रयुतेन पीडितं । द्रवं न गच्छेदपि तद्विवर्जयेत् ॥ ९५ ॥

भावार्थः--The Hindi commentary was not digitized.