रूक्षमनुष्यका लक्षण.

पुरीषमत्यंतनिरूक्षितं घनं निरेति कृच्छ्रान्न च भुक्तमप्यलम् ॥
विपाकमायाति विदह्यते ह्युरो विवर्णगात्रेऽनिलपूरितोदरः ॥ १५ ॥
सुदुर्बलस्स्यादतिदुर्बलाग्निमान्विरूक्षितांगो भवतीह मानवः ॥
ततः परं स्निग्धतनोस्सुलक्षणम् ब्रवीमि संक्षेपत एव तण्छ्रुणु ॥ १६ ॥

भावार्थः--The Hindi commentary was not digitized.

86 589
  1. वृषेषु इति पाठांतरम् । इसका अर्थ जो धर्मात्माहैं अर्यात् शांतस्वभाववाले हैं ऐसा होगा परंतु प्रकरणमें नृपेषु यह पाठ संगत मालुम होता है । सं.