590

स्वेदविधिवर्णनप्रतिज्ञा.

स्नेहोद्भवामयगणानुपशम्य यत्नात्,
स्वेदोद्भवामययुतं विधिरुच्यतेऽतः ॥
स्वेदो नृणां हिततमो भुवि सर्वथेति,
संयोजयत्यपि च तत्र भवंति रोगाः ॥ २१ ॥

भावार्थः--The Hindi commentary was not digitized.

स्वेदका योग व अतियोगका फल.

सम्यक्प्रयोगवशतो वहवो हि रोगाः शाम्यंति योग इह चाप्यतियोगतो वा ।
नानाविधामयगणा प्रभवंति तस्मात् स्वेदावधारणमरं प्रतिवेद्यतेऽत्र ॥ २२ ॥

भावार्थः--The Hindi commentary was not digitized.

स्वेदका भेद व ताप, उष्मस्वेदलक्षण

तापोष्मबंधनमहाद्रवभेदतस्तु स्वेदश्चतुर्विध इति प्रतिप्रादितोऽसौ ।
वस्त्राग्निपाणितलतापनमेव तापः सोष्णेष्टकोपलकुधान्यगणैस्तथोष्मा ॥ २३ ॥

भावार्थः--The Hindi commentary was not digitized.