मात्रा के विषय में विशेष कथन.

तिस्रो भवंति नियतास्त्रिपुटेषु मात्रा ।
उत्क्लेदशोधनसुसंशमनेषु योज्यः ॥
दोषोच्छ्रयेण विदधीत भिषक् च मात्रां ।
मात्रा भवेदिह यतः खलु दोषशुद्धिः ॥ ७३ ॥

भावार्थः--The Hindi commentary was not digitized.

96 656
  1. करोति इति पाठांतरं.