विदग्धशोथ लक्षण.

यश्चानेकविधोऽतिरुग्बहुतरोष्मात्याकुलः सत्वरो ।
यश्च स्यादधिको विवर्णविकटः प्राध्मातबस्तिस्समः ॥
97 659
स्थाने चंक्रमणासने च शयने दुःखप्रदो वृश्चिका--।
विद्धस्येव भवेत्तृषात्यरुचिकृच्छ्राभो विदग्धः स्मृतः ॥ ८१ ॥

भावार्थः--The Hindi commentary was not digitized.

  1. अविकोऽपि इति पाठांतरं