अज्ञवैद्यनिंदा.

यश्चात्माज्ञतयाममाशु विदधात्यत्यंतपक्वोयमि--।
त्यज्ञानादतिपक्वमाममिति यश्चोपेक्षते लक्षणैः ॥
तौ चाज्ञानपुरस्सरौ परिहरेद्विद्वान्महापातकौ ।
यो जानाति विदग्धपक्वविधिवत्सोऽयं भिषग्वल्लभः ॥ ८६ ॥
661

भावार्थः--The Hindi commentary was not digitized.

एवं कर्मचतुष्टयप्रतिविधिं सम्यग्विधायाधुना ।
सर्वेषामतिदुःखकारणजरारोगप्रशांतिप्रदैः ॥
केशान्काशशशांकशंखसदृशान्नीलालिमालोपमा--।
न्कंर्तु सत्यतमोरुभेषजगणैरालक्ष्यते सत्क्रिया ॥ ८७ ॥

भावार्थः--The Hindi commentary was not digitized.