केशकृष्णीकरणपर लेप.

मृद्वस्थीनि फलानि चूततरुसंभूतानि संगृह्य सं ।
चूर्ण्यायस्कृतकोलजैः पलशतं तैलाढके न्यस्य तै--॥
रत्रैव त्रिफलाकषायमपि च द्रोणं घटे संस्कृते ।
{??}सं वरधान्यकूपनिहितं चोक्तक्रमाल्लेपयेत् ॥ ९० ॥

भावार्थः--The Hindi commentary was not digitized.