667

वयस्तम्भक नस्य.

शिरीषकोरण्टकभृंगनीलीरसैः पुटं त्रिस्त्रिरनुक्रमेण ।
सदक्षशुंभत्तिलकंगुकारिण्यमूनि बीजान्यथ भावयित्वा ॥ १०६ ॥
पृथग्रजोभावममूनि नीत्वा विपक्वतोयेन ततो समेन ।
विमर्द्य लब्धं तु सुतैलमेषां सदा वयस्तंम्भमपीह नस्यम् ॥ १०७ ॥

भावार्थः--The Hindi commentary was not digitized.

उपसंहार

इत्येवं कृतसूत्रमार्गविधिना कृष्णप्रयोगो मया ।
सिद्धो सिद्धजनोपदिष्टविषयः सिद्धांतसंतानतः ॥
तान्योगान्परिपाल्य साधुगुणसंपन्नाय मित्राय सं--।
दद्याद्यौवनकारणान्करुणया वक्षाम्यतोऽर्थावहम् ॥ ९०८ ॥

भावार्थः--The Hindi commentary was not digitized.