649

भावार्थः--The Hindi commentary was not digitized.

धूम के अतियोगजन्य उपद्रव.

धूमे भवत्यतितरामतियोगकाले कर्णध्वनिः शिरसि दुःखमिहात्मदृष्टे ।
दौर्बल्यमप्युरुचितं च विदाहतृष्णा संतर्पयेच्छिरसि नस्यघृतैर्जयेत्तम् ॥ ४८ ॥

भावार्थः--The Hindi commentary was not digitized.

धूमपान के काल.

प्रायोगिकस्य परिमाणमिहास्रपातः शेषेषु दोषनिसृतेरवधिर्विधेयः ।
पीत्वागदं तिलसुतण्डुलजां यवागूं धूमं पिबेद्वमनभेषजसंप्रसिद्धम् ॥ ४९ ॥

भावार्थः--The Hindi commentary was not digitized.

गंडूष व कवलग्रहवर्णन.

धूमं विधाय विधिवन्मुखशोधनार्थं गण्डूषयोगकबलग्रहणं विधास्ये ।
गण्डूषमित्यभिहितं द्रवधारणं तच्छुष्कौषधैरपि भवेत्कवलग्रहाख्यः ॥ ५० ॥

भावार्थः--The Hindi commentary was not digitized.