गंडूषधारण की विशेषविधि.

अन्यद्विगृह्य पुनरप्यनुसंक्रमेण संचारयेदथ च तद्विसृजेद्यथावत् ।
दोषे गते गतवतीह शिरोगुरुत्वे वैस्वर्यमाननगतं सुविधास्य यत्नात् ॥ ५३ ॥
अन्यं न वार्यमधिकं गलशोषहेतुस्तृष्णाद्युपद्रवनिमित्तमिति प्रगल्भैः ।
धार्या भवंति निजदोषविशेषभेदात् क्षाराम्लतैलघृतमूत्रकषायवर्गाः ॥ ५४ ॥

भावार्थः--The Hindi commentary was not digitized.

651