671

भावार्थः--The Hindi commentary was not digitized.

अनेन विधिना शरीरमखिलं रसः क्रामति ।
प्रयोगवशतो रसक्रमण एव विज्ञायते ॥
सुवर्णपरिघर्षणादधिकवीर्यनीरोगता ।
रसायनविधानमप्यनुदिनं नियोज्यं सदा ॥ ७ ॥

भावार्थः--The Hindi commentary was not digitized.

बद्धरसका गुण

रसः खलु रसायनं भवति बद्ध एव स्फुटं ।
न चापरसपूरिलोहगणसंस्कृतो भक्ष्यते ॥
ततस्तु खलु रोगकुष्टगणसंभवस्सर्वथे--।
त्यनिंद्यरसबंधनं प्रकटमत्र संबंध्यते ॥ ८ ॥

भावार्थः--The Hindi commentary was not digitized.

रसबंधन विधि.

अशेषपरिकर्मविश्रुतसमस्तपाठादिक--।
क्रमैर्गुरुपरः सदैव जिननाथमभ्यर्चयन् ॥
प्रधानपरिचारकोपकरणार्थसंपत्तिमान् ।
रसेंद्रपरिबंधनं प्रतिविधातुमत्रोत्सहे ॥ ९ ॥

भावार्थः--The Hindi commentary was not digitized.