676
द्विज्ञाय खल्वदृषदी प्रणिधाय धीमान् ॥
सौवर्णचूर्णसहितां परिमर्द्य सम्य--।
क्संयोजयेद्रसवरेण सहैकवारम् ॥ २३ ॥
द्वंद्वोरुमेढकविधानत एव सम्य--।
क्संमर्द्य सोष्णवरकांजिकया सुधौतं ॥
सूक्ष्मांबरद्विगुणितावयवसृतं तं--।
संस्वेदयेत्कथितचारुबिडैश्च सार्धम् ॥ २४ ॥

भावार्थः--The Hindi commentary was not digitized.

तीक्ष्णं निचूर्ण्य वरमाक्षिकधातुचूर्ण--।
व्यामिश्रमुष्णवरकांजिकया सुधौतं ॥
उत्क्वाथ्य साधु बहुशः परिशोधयेच्च ।
गोमूत्रतक्रतिलजंद्विरजेंद्रतोयैः ॥ २५ ॥
एतत्कनत्कनकचूर्णयुतं सुतीक्ष्णं ।
माक्षीकचूर्णमपि षड्गुणमत्र दद्यात् ॥
भास्वद्रसेंद्रवरभोजनमल्पमल्पं ।
गर्भद्रुतिक्रमत एव सुजीर्णयेच्च ॥ २६ ॥
106 107
  1. द्विरद इति पाठांतरं ॥

  2. प्रति इति पाठांतरं ॥