सारणाफल.
प्रथमसारणया शतरंजिका दशशतं प्रतिसारणया रसः ।
शतसहस्रमरं प्रतिरंजयेत्यधिकरंजनयाप्यनुसारितः ॥ ३९ ॥
भावार्थः--The Hindi commentary was not digitized.
मणिभिरप्यतिरंजितसद्रसः । स्पृशति भेदति वेधकरः परः ॥
तदधिकं परिकर्मविधानमाश्वखिलमत्र यथाक्रमतो ब्रुवे ॥ ४० ॥
भावार्थः--The Hindi commentary was not digitized.
स्तनरसेन विषाणमुराग्रजं । परिविमर्द्य सुकल्कविलेपनैः ॥
कठिनवज्रमपि स्फुटति स्फुटं । स्फुटविपाकवशान्मणयोऽथ किम् ॥ ४१ ॥
भावार्थः--The Hindi commentary was not digitized.