681

सिद्धरस माहात्म्य.

एवं प्रोक्तमहाष्टकर्मभिरलं बद्धो रसो जीवव--।
त्ख्यातस्तत्परिकर्ममुक्तसमये शुद्धस्स्वयं सिद्धवत् ॥
ज्ञात्वा जीवसमानतामपि रसे देवोपमस्सर्वदा ।
सचित्योप्यणिमादिभिः प्रकटितैरुद्यद्गुणौघैस्सदा ॥ ४३ ॥

भावार्थः--The Hindi commentary was not digitized.

पारदस्तंभन.

सर्पाक्षीशरवारिणी सहचरी पाठा सकाकादनी ।
तेषां पंचरसे पलायति सदा प्रोद्यद्गतिस्तंभिकाः ॥
ताः स्युष्कल्ककपायतैलयुतसंस्वेदैस्सदा पारद--।
स्तिष्ठत्यग्निमुखे सहस्रधमनैर्धौतोऽपि शस्त्रादिभिः ॥ ४४ ॥

भावार्थः--The Hindi commentary was not digitized.

रस संक्रमण.

कांता मेघनिनादिकाश्रवणिकातांबूलसंक्षीरिणी--।
त्येताः पंचरसस्य लोहनिचयैः संक्रामिकास्सर्वदा ॥
तासां सद्रसकल्कमिश्रितपयस्तैस्संप्रतापात्स्वयं ।
संतः पत्रदलप्रलेपवशतो व्याप्नोति बिंवेष्वपि ॥ ४५ ॥

भावार्थः--The Hindi commentary was not digitized.