683

सिद्धघृतामृत.

अथ घृतपलमेकं द्वे रसस्यादये द्वे ।
पयसि पलचतुष्कं पाचितं लोहपात्रे ॥
मृदुतरतुषवन्हौ क्षीरजीर्णावशेषं ।
घृतममृतसमानं देवतानां च पूज्यम् ॥ ५० ॥

भावार्थः--The Hindi commentary was not digitized.

रसग्रहण विधि.

व्योमव्याप्तसुतीक्ष्णमाक्षिकसमग्रासं गृहीत्वा स्फुटं ।
वन्द्दौ निश्चलतां गतं रसवरं भूमौ निधायादरात् ॥
तस्मात्स्तोकरसं प्रगृह्य कनकं पादं प्रदायाहृतिं ।
दीपेनाश्विह जीर्णयेदिति मया दीपक्रिया वक्ष्यते ॥ ५१ ॥

भावार्थः--The Hindi commentary was not digitized.

दीपनयोग.

दीपांस्तावदलक्तकानि पटलान्याहृत्य रक्तोज्वलान् ।
वगैर्गन्धकसद्विषैस्तनरसेनामर्दनैर्लेपयेत् ॥