रससंक्रमणौषध.

एवं बद्धविशुद्धसिद्धरसराजस्येह संक्रामणं ।
वक्ष्ये माक्षिककाकविट्कनलिका कर्णामलं माहिषं ॥
स्वीक्षीरक्षतजं नरस्य वटपी प्रख्यातपारापती ।
श्रृंगीटंकणचूर्णमिश्रितमधूच्छिष्टेन संक्रामति ॥ ५४ ॥

भावार्थः--The Hindi commentary was not digitized.

इत्येवं दीपिकांतामवितथविलसद्योनिशास्त्रप्रबद्धा ।
व्याख्याता सत्क्रियेयं सकलतनुरुजाशांतये शांतचित्तैः ॥
उग्रादित्यैर्मुनींद्रैरनवरतमहादानशीलैस्सुशीलैः ।
कृत्वा युक्त्यात्र दत्वा पुनरपि च धनं दातुकामैरकामैः ॥ ५५ ॥
685

भावार्थः--The Hindi commentary was not digitized.