686

अथ पंचविंशतितमः परिच्छेदः

मंगलाचरण.

प्रणिपत्य जिनेद्रमिंद्रसन्मुनिवृंदारकवृंदवंदितम् ।
तनुभृत्तनुतापनोदिनः कथयाम्यल्पविकल्पकल्पकान् ॥ १ ॥

भावार्थः--The Hindi commentary was not digitized.

प्रतिज्ञा.

प्रथमं ह्यभयाविकल्पकं मनुजानामभयप्रदायकम् ।
विधिवत्कथयाम्यतः परं परमोद्योगरतो नृणामहम् ॥ २ ॥

भावार्थः--The Hindi commentary was not digitized.

हरीतकी प्रशंसा.

अभया ह्यभया शुभप्रदा सतताभ्यासवशाद्रसायनम् ।
लवणैर्विनिहंत्यथानिलं घृतयुक्ता खलु पित्तमद्भुतम् ॥ ३ ॥

भावार्थः--The Hindi commentary was not digitized.

हरीतकी उपयोग भेद.

कफमुल्लिखतीह नागरैर्गदयुक्ताखिलदोषरोगनुत् ।
सितया सितयात्युपद्रवानभया ह्यात्मवता निषेविता ॥ ४ ॥

भावार्थः--The Hindi commentary was not digitized.