पाक्षिकमरणचिन्ह.

यदा परस्मिन्निह दृष्टिमण्डले स्वयं स्वरूपं न च पश्यति स्फुटं ।
प्रदीप्तगंधं च न वेत्ति यस्तत त्रिपंचरात्रेषु नरो न विद्यते ॥ २१ ॥

भावार्थः--The Hindi commentary was not digitized.