शिलाजतुकल्प.

यदि शिलाजतुनापि शिलोदकं पिब सदैव शिलोद्भववल्कलैः ।
अपि च निंबकुनिंबसुवृक्षकैर्निखिलकुष्ठविनाशकरं परम् ॥ १४ ॥
689

भावार्थः--The Hindi commentary was not digitized.