शिलाजतुयोग.

त्रपुसीसायस्सुताम्रप्रवररजतसत्कांचनानां च योनिं ।
नियतासंख्याक्रमेणोत्तरमधिकतरं सेव्यमेतद्यथावत् ॥
त्रिफलांबुक्षीरसर्पिस्सहितमिह महाश्लेष्मपित्तानिलोत्थैः ।
गिरिनिर्यासो रसेंद्रः कनककृदखिलव्याधिहृद्भेषजं च ॥ २२ ॥

भावार्थः--The Hindi commentary was not digitized.

691