द्वितीयभल्लातपाषाणकल्प.

भल्लातोपलचूर्णमप्यभिद्दितं गोक्षीरपिष्टं पुटै ।
र्दग्धं गोमयवन्हिना त्रिभिरिह प्राक्छुद्धितः सर्वदा ॥
क्षीराज्येक्षुविकारमिश्रितमलं पीत्वात्र सद्भेषजै--।
र्जीर्णे चारुरसायनाहृतियुतः साक्षाद्भवेद्देववत् ॥ ३० ॥
694

भावार्थः--The Hindi commentary was not digitized.