697

भावार्थः--The Hindi commentary was not digitized.

नाग्यादिकल्प.

नागी सत्खरकर्णिका कुटजभूनिम्बोरुनिम्बासमू--।
लं संचूर्ण्य घृतेन मिश्रितमिदं लीढ्वा सदा निर्मलः ॥
रोगेंद्रानखिलानुपद्रवयुतान् जित्वा विषाण्यप्यशे--।
षाण्यत्यद्भुतयौवनस्थितवयो जीवेत्सहस्रं नरः ॥ ३९ ॥

भावार्थः--The Hindi commentary was not digitized.

क्षारकल्प.

अत्रैचातत सत्क्रियाश्च विधिना सम्यग्विधास्ये मनाक् ।
क्षारैः सत्त्रिफलासुचित्रकगणैः श्वेताश्वगंधामृता--॥
वर्षाभूः प्रमुखैर्विशेषविहितैस्सद्भेषजैर्भाषितं ।
प्रोद्यव्द्याधिविनाशनैरसदृशैर्दृष्टैस्ससम्यक्फलैः ॥ ४० ॥

भावार्थः--The Hindi commentary was not digitized.

क्षारकल्पविधान.

क्षारैरिक्षुरकेक्षुतालितिलजापामार्गनिर्गुंडिका ।
रंभार्काम्बुजचित्रचित्रकतिलख्यातोरुमृष्टोद्भवैः ॥
109
  1. स्वरकर्णिका इति पाठांतरं ।