19

भावार्थः--The Hindi commentary was not digitized.

अवस्थांतरमें भोजनविचार ।

अथात्ति कश्चित्पय एव बालकः । पयोन्नमन्यस्त्वपरः सुभोजनम् ।
त्रिधैवमाहारविधिः शिशौ जने । परेषु संभोजनमेव शोभनम् ॥ १० ॥

भावार्थः--The Hindi commentary was not digitized.

जठराग्निका विचार ।

तथा वयस्थेष्वथवोत्तरेष्वपि । क्रियां सुकुर्याद्भिषगुत्तरोत्तरम् ।
विचार्य सम्यक्पुरुषोदरानलं । समत्ववैषम्यमपीह शास्त्रतः ॥ ११ ॥

भावार्थः--The Hindi commentary was not digitized.

विकृतजठराग्निके भेद ।

अथाग्निरत्रापि निरुच्यते त्रिधा । विकारदोषैर्विषमोऽतितीक्ष्णता ।
गुणोपि मंदानिलपित्तसत्कफैः । क्रमेण तेषामिह वक्ष्यते क्रिया ॥ १२ ॥

भावार्थः--The Hindi commentary was not digitized.