विकृतजठराग्निके भेद ।

अथाग्निरत्रापि निरुच्यते त्रिधा । विकारदोषैर्विषमोऽतितीक्ष्णता ।
गुणोपि मंदानिलपित्तसत्कफैः । क्रमेण तेषामिह वक्ष्यते क्रिया ॥ १२ ॥

भावार्थः--The Hindi commentary was not digitized.

20