27

भावार्थः--The Hindi commentary was not digitized.

शरीरोत्पत्ति में पर्याप्तिकी आबश्यकता ।

सशुक्ररक्तं खलु जीवसंयुतम् क्रमाच्च पर्याप्तिविशेषसट्गुणान् ।
मुहूर्तकालादधिगम्य षड्विधानुपैति पश्चादिह देहभावताम् ॥ ५२ ॥

भावार्थः--The Hindi commentary was not digitized.

गर्भ में शरीराधिर्भावक्रम

चंपक मालिका

अथ दशरात्रतः कललतामुपयाति निजस्वभावतो ।
दशदशभिर्दिनैः कलुषतां स्थिरतां व्रजतीह कर्मणा ।
पुनरपि बुद्बुदत्वघनता भवति प्रतिमासमासतः ।
पिशितविशालता च बहिकृत स हि पंचमांसतः ॥ ५३ ॥
अवयवसंविभागमधिगच्छति गर्भगतो हि मासतः ।
पुनरपिचर्मणा नखांगरुहोद्गम एव मासतः ।
सशुषिरमुत्तमांगमुपलभ्य मुहुः स्फुरणं च मासतो ।
नवदशमासतो निजनिजविनिर्गमनं विकृतीस्ततोऽन्यथा ॥ ५४ ॥

भावार्थः--The Hindi commentary was not digitized.

7
  1. --विशित विशालताच बलिकृतकाश्च हि पंचमासतः इति पाठातरं ।