39

भावार्थः--The Hindi commentary was not digitized.

साध्यासाध्य विचार

दोषैः स्वभावाच्च कृशत्वमुक्तं दोषोद्भवं साध्यतमं वदंति ।
स्वाभाविकं कृच्छ्रतमं नितांतं यत्नाच्च तद्बृंहणमेव कार्यं ॥ ४२ ॥

भावार्थः--The Hindi commentary was not digitized.

स्थूलशरीरका क्षीणकरणोपाय ।

स्थूलस्य नित्यं प्रवदंति तज्ज्ञा विरेचनैर्योगविशेषजातैः ।
रूक्षैः कषायैः कटुतिक्तवर्गैराहारभैषज्यविधानमिष्टं ॥ ४३ ॥

भावार्थः--The Hindi commentary was not digitized.

क्षीणशरीर को समकरणोपाय ।

क्षीणस्य पानीयमतः प्रशस्तं । भुक्त्वोत्तरं क्षीरमपीह देयम् ।
नस्यावलेहैः कवलग्रहैर्वा । नित्यं तदग्निः परिरक्षणीयः ॥ ४४ ॥

भावार्थः--The Hindi commentary was not digitized.

मध्यमशरीर रक्षणोपाय ।

वाम्यो वसंते स च मध्यमाख्यो वर्षासु बस्तिं विदधीत तस्य ।
वैरेचनं शारदिकं विधानम् । स्वस्थस्य संरक्षणमिष्टमार्यैः ॥ ४५ ॥

भावार्थः--The Hindi commentary was not digitized.